Home » class 6 Sanskrit » NCERT Solutions for Class 6 Roochira Part 01 Sanskrit Chapter 04 -Kreeda pratiyogita (sarvanaam ka prayog)

NCERT Solutions for Class 6 Roochira Part 01 Sanskrit Chapter 04 -Kreeda pratiyogita (sarvanaam ka prayog)

Exercise : Solution of Questions on page Number : 26

क्रीडास्पर्धा (सर्वनामप्रयोगः)

प्रश्न1:
उच्चारणं कुरुत-


अहम्     आवाम्       वयम्
माम्      आवाम्      अस्मान्
मम        आवयोः    अस्माकम्
त्वम्      युवाम्       यूयम्
त्वाम्     युवाम्       युष्मान्
तव       युवयोः      युष्माकम्


उत्तर 1:
दी गई तालिका को विद्यार्थी स्वयं बोलकर याद करने का प्रयास करें।


प्रश्न 2: निर्देशानुसारं परिवर्तनं कुरुत-

यथा- अहं क्रीडामि। – (बहुवचने)  –  वयं क्रीडामः।

(क) अहं नृत्यामि। – (बहुवचने) – ……………………………………….

(ख) त्वं पठसि। – (बहुवचने) – ……………………………………….

(ग) युवां गच्छथः। – (एकवचने) – ……………………………………….

(घ) अस्माकं पुस्तकानि। – (एकवचने) – ……………………………………….

(ङ) तव गृहम्। – (द्विवचने) – ……………………………………….

उत्तर  2:

यथा- अहं क्रीडामि। – (बहुवचने)  – वयं क्रीडामः

(क) अहं नृत्यामि। – (बहुवचने)  –    वयं नृत्यामः

(ख) त्वं पठसि। – (बहुवचने)  –       यूयम् पठथ

(ग) युवां गच्छथः। – (एकवचने)  –  त्वं गच्छसि

(घ) अस्माकं पुस्तकानि। – (एकवचने) – मम पुस्तकम्

(ङ) तव गृहम्। – (द्विवचने)  –       युवयोः गृहे


Exercise : Solution of Questions on page Number : 27


प्रश्न 3:
कोष्ठकात् उचितं शब्दं चित्वा रिक्तस्थानानि पूरयत-

(क) ……………………. पठामि। (वयम्/अहम्)

(ख) ……………………. गच्छथः। (युवाम्/यूयम्)

(ग) एतत् ………………… पुस्तकम्। (माम्/मम)

(घ) ……………………….. क्रीडनकानि। (युष्मान्/युष्माकम्)

(ङ) ……………………….. छात्रे स्वः। (वयम्/आवाम्)

उत्तर 3:

(क) अहम् पठामि। (वयम्/अहम्)

(ख) युवाम् गच्छथः। (युवाम्/यूयम्)

(ग) एतत् मम पुस्तकम्। (माम्/मम)

(घ) युष्मान् क्रीडनकानि। (युष्मान्/युष्माकम्)

(ङ) आवाम् छात्रे स्वः। (वयम्/आवाम्)


प्रश्न 4:

अधोलिखितानि पदानि आधृत्य सार्थकानि वाक्यानि रचयत-

यूयम्

वयम्

युवाम्

अहम्

त्वम्

आवाम्

 लेखं

शिक्षिकां

दूरदर्शनं

कथां

पुस्तकं

चित्राणि

पश्यामि

रचयामः

कथयिष्यथः

पठिष्यावः

लेखिष्यसि

नंस्यथ

उत्तर 4:

(क) यूयम् शिक्षिकां नंस्यथ।

(ख) वयम् चित्राणि रचयामः।

(ग) युवाम् कथां कथयिष्यथः।

(घ) अहम् दूरदर्शनं पश्यामि।

(ङ) त्वम् लेखं लेखिष्यसि।

(च) आवाम् पुस्तकं पठिष्यावः।


प्रश्न 5: उचितपदैः वाक्यनिर्माणं कुरुत-

मम     तव      आवयोः      युवयोः     अस्माकम्       युष्माकम्

यथा- एषा मम पुस्तका।

(क) एतत ……………………. गृहम्

(ख) ……………………. मैत्री दृढा

(ग) एषः ………………… विद्यालयः।

(घ) एषा ……………………….. अध्यापिका।

(ङ) भारतम् ……………………….. देशः।

(च) एतानि ………………………… पुस्तकानि।

 उत्तर 5:

(क) एतत् मम गृहम् ।

(ख) आवयोः. मैत्री दृढा ।

(ग) एषः तव विद्यालयः।

(घ) एषा युवयोः अध्यापिका ।

(ङ) भारतम् अस्माकम् देशः ।

(च) एतानि युष्माकम् पुस्तकानि ।


Exercise : Solution of Questions on page Number : 28


प्रश्न 6:

वाक्यानि रचयत-

एकवचनम्       द्विवचनम् बहुवचनम्
(क) त्वं लेखं लेखिष्यसि । ………… …………
(ख)………… आवाम् वस्त्रे धारयिष्यावः …………
(ग) अहं पुस्तकं पठिष्यामि । ………… …………
(घ)………… ते फले खादिष्यथः। …………
(ङ) मम गृहं सुन्दरम्    । ………… …………
(च)………… ………… यूयं गमिष्यथ।

उत्तर 6 :

एकवचनम्       द्विवचनम् बहुवचनम्
(क) त्वं लेखं लेखिष्यसि । युवां लेखे लेखिष्यथः यूयं लेखनि लेखिष्यथ।
(ख) अहं वस्त्रं धारिष्यामि आवाम् वस्त्रे धारयिष्यावः वयं वस्त्राणि धारयिष्यामः
(ग) अहं पुस्तकं पठिष्यामि । आवाम् पुस्तके पठिष्यावः व्यं पुस्तकानि पठिष्यामः।
(घ) सा फलं खादिष्यसि ते फले खादिष्यथः। यूयं फलानि खादिष्यथा
(ङ) मम गृहं सुन्दरम्    । आवयोः गृहं सुन्दरम् अस्मांक गृहं सुन्दरम्
(च) त्वम् गमिष्यसि युवां गमिष्यथः यूयं गमिष्यथ।

Exercise : Solution of Questions on page Number : 29


प्रश्न 7:
एकवचनपदस्य बहुवचनपदं, बहुवचनपदस्य एकवचनपदं च लिखत-
यथा- एषः एते

सः ……………………………

ताः ……………………………

त्वम् ……………………………

एताः ……………………………

तव ……………………………

अस्माकम् ……………………………

तानि ……………………………

उत्तर  7:

सः                  ते

ताः                 सा

त्वम्                यूयम्

एताः               एषा

तव                युष्माकम्

तानि               तत्