Home » class 7 Sanskrit » NCERT Solutions for Class VII Roochira Part 02 Sanskrit Chapter 05 -Vandida ramaabaee

NCERT Solutions for Class VII Roochira Part 02 Sanskrit Chapter 05 -Vandida ramaabaee

पण्डिता रमाबाई

Exercise : Solution of Questions on page Number : 28



प्रश्न 1:

एकपदेन उत्तरत-

(क) ‘पण्डिता’ ‘सरस्वती’ इति उपाधिभ्यां का विभूषिता?

(ख) रमा कुतः संस्कृतशिक्षां प्राप्तवती?

(ग) रमाबाई केन सह विवाहम् अकरोत्?

(घ) कासां शिक्षायै रमाबाई स्वकीयं जीवनम् अर्पितवती?

(ङ) रमाबाई उच्चशिक्षार्थं कुत्र आगच्छत्?

उत्तर 1:

(क) ‘पण्डिता’ ‘सरस्वती’ इति उपाधिभ्यां पंडिता रमाबाई विभूषिता।

(ख) रमा स्वमातुः संस्कृतशिक्षां प्राप्तवती।

(ग) रमाबाई विपिनबिहारीदासेन सह विवाहम् अकरोत्।

(घ) नारीणां शिक्षायै रमाबाई स्वकीयं जीवनम् अर्पितवती।

(ङ) रमाबाई उच्चशिक्षार्थं इंग्लैण्डदेशं आगच्छत्।


प्रश्न 2:

रेखाङ्गितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

(क) रमायाः पिता समाजस्य प्रतारणाम् असहत।

(ख) पत्युः मरणानन्तरं रमाबाई महाराष्ट्रं प्रत्यागच्छत्।

(ग) रमाबाई मुम्बईनगरे ‘शारदा-सदनम्’ अस्थापयत्।

(घ) 1922 तमे ख्रिष्टाब्दे रमाबाई-महोदयायाः निधनम् अभवत्।

(ङ) स्त्रियः शिक्षां लभन्ते स्म।

उत्तर 2:

(क) कस्या: पिता समाजस्य प्रतारणाम्‌ असहत?

(ख) कस्य मरणानन्तरं रमाबाई महाराष्ट्रं प्रत्यागच्छत्‌?

(ग) रमाबाई कुत्र ‘शारदा-सदनम्‌’ अस्थापयत्‌?

(घ) 1922 तमे ख्रिष्टाब्दे कस्या: निधनम्‌ अभवत्‌?

(ङ) कस्मै शिक्षां लभन्ते स्म?


प्रश्न 3:

प्रश्नानामुत्तराणि लिखत-

(क) रमाबाई किमर्थम् आन्दोलनं प्रारब्धवती?

(ख) निःसहायाः स्त्रियः आश्रमे किं किं लभन्ते स्म?

(ग) कस्मिन् विषये रमाबाई-महोदयायाः योगदानम् अस्ति?

(घ) केन रचनाद्वयेन रमाबाई प्रशंसिता वर्तते?

उत्तर 3:

(क) रमाबाई स्त्रीणां कृते वेदादीनां शास्त्राणां शिक्षायै आन्दोलनं प्रारब्धवती।

(ख) निःसहायाः स्त्रियः आश्रमे मुद्रण-टंकण-काष्ठकलादीनाञ्च लभन्ते स्म।

(ग) समाजसेवायाः अतिरिक्तं लेखनक्षेत्रे अपि रमाबाई-महोदयायाः योगदानम् अस्ति।

(घ) ‘स्त्रीधर्मनीति’, ‘हाई कास्ट हिन्दू विमेन’ इति रचनाद्वयेन रमाबाई प्रशंसिता वर्तते।


Exercise : Solution of Questions on page Number : 29


प्रश्न 4: अधोलिखितानां पदानां निर्देशानुसारं पदपरिचय लिखत-

   पदानि                मूलशब्दः                  लिङ्गम्                     विभक्तिः                   वचनम्
यथा- वेदानाम् वेद पुँल्लिङ्गम् षष्ठी बहुवचनम्
पिता
शिक्षायै —-
कन्याः —-
नारीणाम् —-
मनोरमया —-

उत्तर 4:

   पदानि  मूलशब्द:  लिङ्गम्   विभक्ति:  वचनम्
   यथा-वेदानाम्‌     वेद पुँल्लिङ्गम् षष्ठी बहुवचनम्‌
 पिता      पितृ पुँल्लिङ्गम् प्रथमा एकवचनम्
शिक्षायै शिक्षा  स्त्रीलिङ्गम् चतुर्थी एकवचनम्
 कन्या:  कन्या  स्त्रीलिङ्गम् प्रथमा बहुवचनम्‌
नारीणाम् नार  स्त्रीलिङ्गम् षष्ठी बहुवचनम्‌
 मनोरमया मनोरमा  स्त्रीलिङ्गम् तृतीया एकवचनम्

प्रश्न 5:

अधोलिखितानां धातूनां लकारं पुरुषं वचनञ्च लिखत-

धातुः लकार:  पुरुष: वचनम्
यथा- आसीत् अस् लङ् प्रथमपुरुषः एकवचनम्
कुर्वन्ति —- —- —- —-
आगच्छत् —- —- —- —-
निवसन्ति —- —- —- —-
गमिष्यति —- —- —- —-
अकरोत् —- —- —- —-

उत्तर 5:

धातुः लकार:  पुरुष: वचनम्
यथा- आसीत् अस् लङ् प्रथमपुरुषः एकवचनम्
कुर्वन्ति    कृ’   लृट प्रथमपुरुषः बहुवचनम्‌
आगच्छत्  ‘गम्’  लङ्  प्रथमपुरुषः एकवचनम्‌
निवसन्ति ‘नि’ उपसर्ग ‘वस’ धातु    लृट प्रथमपुरुषः बहुवचनम्‌
गमिष्यति   गम्’    लृट  प्रथमपुरुषः एकवचनम्‌
अकरोत्  कृ’  लङ्  प्रथमपुरुषः एकवचनम्‌

                     


प्रश्न 6:

अधोलिखितानि वाक्यानि घटनाक्रमानुसारं लिखत-

(क) रमाबाई-महोदयायाः विपिनबिहारीदासेन सह विवाहः अभवत्।

(ख) 1858 तमे ख्रिष्टाब्दे रमाबाई जन्म अलभत।

(ग) सा उच्चाशिक्षार्थम् इंग्लैण्डदेशं गतवती।

(घ) 1922 तमे ख्रिष्टाब्दे रमाबाई-महोदयायाः निधनम् अभवत्।

(ङ) सा मुम्बईनगरे शारदा-सदनम् अस्थापयत्।

(च) सा स्वमातुः संस्कृतशिक्षां प्राप्तवती।

उत्तर 6:(क) 1858 तमे ख्रिष्टाब्दे रमाबाई जन्म अलभत।

(ख) सा स्वमातुः संस्कृतशिक्षां प्राप्तवती।

(ग) रमाबाई-महोदयायाः विपिनबिहारीदासेन सह विवाहः अभवत्।

(घ) सा उच्चाशिक्षार्थम् इंग्लैण्डदेशं गतवती।

(ङ) सा मुम्बईनगरे शारदा-सदनम् अस्थापयत्।

(च) 1922 तमे ख्रिष्टाब्दे रमाबाई-महोदयायाः निधनम् अभवत्।