Home » class 7 Sanskrit » NCERT Solutions for Class 7 Roochira Part 02 Sanskrit Chapter 13 – Amritan Sanskritam

NCERT Solutions for Class 7 Roochira Part 02 Sanskrit Chapter 13 – Amritan Sanskritam

अमृतं संस्कृतम्

Exercise : Solution of Questions on page Number : 72


प्रश्न 1: उच्चारणं कुरुत-

उपलब्धासु सङ्गणकस्य
चिकित्साशास्त्रम् वैशिष्ट्यम्
भूगोलशास्त्रम् बुद्धिम्
विद्यमानाः वाङ्मये

उत्तर 1: विद्यार्थी इसका स्वयं उच्चारणं करें।


प्रश्न 2: प्रश्नानाम् एकपदेन उत्तराणि लिखत-

(क) का भाषा प्राचीनतमा?
(ख) शून्यस्य प्रतिपादनं कः अकरोत्?
(ग) कौटिल्येन रचितं शास्त्रं किम्?
(घ) कस्याः भाषायाः काव्यसौन्दर्यम् अनुपमम्?
(ङ) काः अभ्युदयाय प्रेरयन्ति

उत्तर 2:

(क) संस्कृत भाषा प्राचीनतमा।
(ख) शून्यस्य प्रतिपादनं आर्यभटः अकरोत्।
(ग) कौटिल्येन रचितं शास्त्रं अर्थशास्त्रं अस्ति।
(घ) संस्कृत भाषायाः काव्यसौन्दर्यम् अनुपमम्।
(ङ) संस्कृते विद्यमानाः सूक्तयः अभ्युदयाय प्रेरयन्ति।


प्रश्न 3: प्रश्नानाम् उत्तराणि एकवाक्येन लिखत-

(क) सङ्णकस्य कृते सर्वोत्तमा भाषा का?
(ख) संस्कृतस्य वाङ्मयं कैः समृद्धमस्ति?
(ग) संस्कृत किं शिक्षयति?
(घ) अस्माभिः संस्कृतं किमर्थं पठनीयम्?

उत्तर 3:

(क) सङ्णकस्य कृते सर्वोत्तमा भाषा संस्कृत अस्ति।
(ख) संस्कृतस्य वाङ्मयं वेदैः पुराणैः नीतिशास्त्रैः चिकित्साशास्त्रादिभिश्च समृद्धमस्ति।
(ग) संस्कृत सर्वभूतेशु आत्मवत् व्यवहारं कर्तुं संस्कृत शिक्षयति।
(घ) अस्माभिः संस्कृतं अवश्यमेव पठनीयम् तेन मनुष्यस्य समाजस्य च परिष्कारः भवेत्।


Exercise : Solution of Questions on page Number : 73


प्रश्न 4:

इकारान्त-स्त्रीलिङ्गशब्दरूपम् अधिकृत्य रिक्तस्थानानि पूरयत-

गति (प्रथमा) गति: गती गतय:
मति (प्रथमा) —- —- मतयः
बुद्धि (द्वितीया) बुद्धिम् बुद्धि बुद्धीः
प्रीति (द्वितीया) —- प्रीती —-
नीति (तृतीया) नीत्या नीतिभ्याम् नीतिभिः
शान्ति (तृतीया) —- —- शान्तिभिः
मति (चतुर्थी) मत्यै/मतये मतिभ्याम् मतिभ्यः
प्रकृति (चतुर्थी) —- प्रकृतिभ्याम् —-
कीर्ति (पञ्चमी) कीर्त्याः/कीर्तेः कीर्तिभ्याम् कीर्तिभ्यः
गीति (पञ्चमी) —- गीतिभ्याम् —-
सूक्ति (पष्ठी) सूक्तेः/सूक्त्याः सूक्त्योः सूक्तीनाम्
कृति (षष्ठी) —- —- कृतीनाम्
धृति (सप्तमी) धृतौ/धृत्याम् धृत्योः धृतिषु
भीति (सप्तमी) भीतौ/ —- —-
मति (सम्बोधन) हे मते! हे मती! हे मतयः!

उत्तर 4:

गति (प्रथमा) गति: गती गतय:
मति (प्रथमा) मति: मती मतयः
बुद्धि (द्वितीया) बुद्धिम् बुद्धि बुद्धीः
प्रीति (द्वितीया) प्रीतिम् प्रीती प्रीती:
नीति (तृतीया) नीत्या नीतिभ्याम् नीतिभिः
शान्ति (तृतीया) शान्त्या शान्तिभ्याम् शान्तिभिः
मति (चतुर्थी) मत्यै/मतये मतिभ्याम् मतिभ्यः
प्रकृति (चतुर्थी) प्रकृत्यै/प्रकृतये प्रकृतिभ्याम् प्रकृतिभ्य:
कीर्ति (पञ्चमी) कीर्त्याः/कीर्तेः कीर्तिभ्याम् कीर्तिभ्यः
गीति (पञ्चमी) गीत्या:/गीत्ये गीतिभ्याम् गीतिभ्य:
सूक्ति (पष्ठी) सूक्तेः/सूक्त्याः सूक्त्योः सूक्तीनाम्
कृति (षष्ठी)  कृते:/कृत्या कृतयो: कृतीनाम्
धृति (सप्तमी) धृतौ/धृत्याम् धृत्योः धृतिषु
भीति (सप्तमी) भीतौ/भीत्याम् भीत्यो:  भीतिषु
मति (सम्बोधन) हे मते! हे मती! हे मतयः!

Exercise : Solution of Questions on page Number : 74


प्रश्न 5:

रेखाङ्कितानि पदानि अधिकृत्य प्रश्ननिर्माणं कुरुत-
(क) संस्कृते ज्ञानविज्ञानयोः निधिः सुरिक्षतोऽस्ति।
(ख) संस्कृतमेव सङ्गणकस्य कृते सर्वोत्तमा भाषा।
(ग) शल्यक्रियायाः वर्णनं संस्कृतसाहित्ये अस्ति।
(घ) वरिष्ठान् प्रति अस्माभिः प्रियं व्यवहर्त्तव्यम्।

उत्तर 5:

(क) संस्कृते ज्ञानविज्ञानयो: क: सुरक्षितोऽस्ति?
(ख) संस्कृतमेव कस्य कृते सर्वोत्तमा भाषा?
(ग) शल्यक्रियाया: वर्णनं कस्याम् अस्ति?
(घ) कान् प्रति अस्माभि: प्रियं व्यवहर्त्तव्यम्?


प्रश्न 6:

उदाहरणानुसारं पदानां विभक्तिं वचनञ्च लिखत-

 पदानि    विभक्तिः  वचनम्
यथ- संस्कृतेः षष्ठी एकवचनम्
गतिः
नीतिम् —-
सूक्तयः
शान्त्या —- —-
प्रीत्यै
मतिषु —- …….

उत्तर 6:

 पदानि   विभक्तिः   वचनम्
यथा-संस्कृतेः षष्ठी एकवचनम्
गतिः प्रथमा एकवचनम्
नीतिम् द्वितीया एकवचनम्
सूक्तयः द्वितीया बहुवचनम्
शान्त्या तृतीया एकवचनम्
प्रीत्यै चतुर्थी एकवचनम्
मतिषु सप्तमी बहुवचनम्

प्रश्न  7:
यथायोग्यं संयोज्य लिखत-
          क                                   ख

कौटिल्येन अभ्युदयाय प्रेरयन्ति।
चिकित्साशास्त्रे ज्ञानविज्ञानपोषकम्।
शून्यस्य आविष्कर्ता अर्थशास्त्रं रचितम्।
संस्कृतम् चरकसुश्रुतयोः योगदानम्।
सूक्तयः आर्यभटः।

उत्तर 7:

यथायोग्यं संयोज्य लिखत-
        क                                          ख

कौटिल्येन अर्थशास्त्रं रचितम्।
चिकित्साशास्त्रे चरकसुश्रुतयोः योगदानम्।
शून्यस्य आविष्कर्ता आर्यभटः।
संस्कृतम् ज्ञानविज्ञानपोषकम्।
सूक्तयः अभ्युदयाय प्रेरयन्ति।

error: