Home » class 7 Sanskrit » NCERT Solutions for Class 7 Roochira Part 02 Sanskrit Chapter 12 – Vidyamanam

NCERT Solutions for Class 7 Roochira Part 02 Sanskrit Chapter 12 – Vidyamanam

विद्याधनम्

Exercise : Solution of Questions on page Number : 67


प्रश्न 1:

उपयुक्तकथनानां समक्षम् ‘आम्’, अनुपयुक्तकथनानां समक्षं ‘न’ इति लिखत-

(क)विद्या राजसु  पूज्यते। —-
(ख) वाग्भूषणं भूषणं न। —-
(ग)विद्याधनं सर्वधनेषुप्रधानम्। —-
(घ) विदेशगमने विद्या बन्धुजनः न भवति। —-
(ङ) सर्वं विहाय विद्याधिकारं कुरु। —-

उत्तर 1:

(क)विद्या राजसु  पूज्यते। आम्
(ख) वाग्भूषणं भूषणं न।  न
(ग)विद्याधनं सर्वधनेषुप्रधानम्। आम्
(घ) विदेशगमने विद्या बन्धुजनः न भवति।
(ङ) सर्वं विहाय विद्याधिकारं कुरु। आम्

प्रश्न 2:

अधोलिखितानां पदानां लिङ्ग, विभक्तिं, वचनञ्च लिखत-

   पदानि                    लिङ्गम्                विभक्तिः                वचनम्
नरस्य …. …. ….
गुरूणाम् …. …. ….
केयूराः …. …. ….
कीर्तिम् …. …. ….
भूषणानि …. …. ….

उत्तर 2:

पदानि लिङ्गम् विभक्ति:  वचनम्‌
नरस्य पुँल्लिङ्गम् षष्ठ एकवचनम्
गुरूणाम् पुँल्लिङ्गम् षष्ठ बहुवचनम्
केयूराः पुँल्लिङ्गम् प्रथमा बहुवचनम्
कीर्तिम् स्त्रीलिङ्गम् द्वितीया एकवचनम्
भूषणानि नपुंसकलिङ्गम् द्वितीया बहुवचनम्

Exercise : Solution of Questions on page Number : 68


प्रश्न 3:

श्लोकांशान् योजयत-     

           क                                                         

विद्या राजसु पूज्यते न हि धनम्   हारा न चन्द्रोज्ज्वलाः।
केयूराः न विभूषयन्ति पुरुषम्    न भ्रातृभाज्यं न च भारकारि।
न चौरहार्यं न च राजहार्यम् या संस्कृता धार्यते।
सत्कारायतनं कुलस्य महिमा धनम् म्विद्या-विहिनः पशुः।
वाण्येका समलङ्करोति पुरुषम् रत्नैर्विना भूषणम्।

उत्तर 3:           

              क                                                          ख

विद्या राजसु पूज्यते न हि धनम् धनम् विद्या-विहिनः पशुः।
केयूराः न विभूषयन्ति पुरुषम् हारा न चन्द्रोज्ज्वलाः।
न चौरहार्यं न च राजहार्यम् न भ्रातृभाज्यं न च भारकारि।
सत्कारायतनं कुलस्य महिमा रत्नैर्विना भूषणम्।
वाण्येका समलङ्करोति पुरुषम् या संस्कृता धार्यते।

प्रश्न 4:

एकपदेन प्रश्नानाम् उत्तराणि लिखत-

(क) कः पशुः?

(ख) का भोगकरी?

(ग) के पुरुषं न विभूषयन्ति?

(घ) का एका पुरुषं समलङ्करोति?

(ङ) कानि क्षीयन्ते?

उत्तर 4:

(क) विद्याविहीनः पशुः।

(ख) विद्या भोगकरी।

(ग) केयूराः पुरुषं न विभूषयन्ति।

(घ) वाणी एका पुरुषं समलङ्करोति।

(ङ) अखिल भूषणानि क्षीयन्ते।


प्रश्न 5:

रेखाङ्कितपदानि अधिकृत्य प्रश्ननिर्माणं कुरुत-

(क) विद्याविहिनः नरः पशुः अस्ति।

(ख) विद्या राजसु पूज्यते।

(ग) चन्द्रोज्ज्वलाः हाराः पुरुषं न अलङ्कुर्वन्ति।

(घ) पिता हिते नियुङ्क्ते?

(ङ) विद्याधनं सर्वप्रधान धनमस्ति।

(च) विद्या दिक्षु कीर्तिं तोनति।

उत्तर 5:

(क) विद्याविहीन: : पशु: अस्ति?

(ख) का राजसु पूज्यते?

(ग) चन्द्रोज्ज्वला: के पुरुषं न अलङ्कुर्वन्ति?

(घ) : हिते नियुङ्क्ते?

(ङ) विद्याधनं कथं धनमस्ति?

(च) विद्या कुत्र कीर्तिं तनोति?


Exercise : Solution of Questions on page Number : 69


प्रश्न 6:

पूर्णवाक्येन प्रश्नानाम् उत्तराणि लिखत-

(क) गुरूणां गुरुः का अस्ति?

(ख) कीदृशी वाणी पुरुषं समलङ्करोति?

(ग) व्यये कृते किं वर्धते?

(घ) भाग्यक्षये आश्रयः कः?

उत्तर 6:

(क) गुरूणां गुरुः विद्या अस्ति।

(ख) संस्कृता धार्यते वाणी पुरुषं समलङ्करोति।

(ग) व्यये कृते विद्या वर्धते।

(घ) भाग्यक्षये आश्रयः विद्या अस्ति।


प्रश्न 7:

मञ्जूषातः पुँल्लिङ्ग-स्त्रीलिङ्ग-नपुंसकलिङ्गपदानि चित्वा लिखत-

विद्या   धनम्   संस्कृता   सततम्   कुसुमम्   मूर्धजाः   पशुः   गुरुः   रतिः
पुँल्लिङ्गम्    स्त्रीलिङ्गम् नपुंसकलिङ्गम्
यथा- हाराः अलङ्कता भूषणम्
—- —- —-
—- —- —-
—- —- —-

उत्तर 7:

पुँल्लिङ्गम्    स्त्रीलिङ्गम् नपुंसकलिङ्गम्
यथा- हाराः अलङ्कता भूषणम्
पशुः विद्या धनम्
गुरुः संस्कृता कुसुमम्
मूर्धजाः रतिः सततम्

error: