Home » Class 8 Sanskrit » NCERT Solutions for Class 8 Roochira Part 03 Sanskrit Chapter 10 – Ashokavanika (sarvanaam, tat, etat-prayog:)

NCERT Solutions for Class 8 Roochira Part 03 Sanskrit Chapter 10 – Ashokavanika (sarvanaam, tat, etat-prayog:)

NCERT Solutions for Class 8 Sanskrit Chapter 10 – अशोकवनिका (सर्वनाम, तत्, एतत्-प्रयोग:)

Exercise : Solution of Questions on page Number : 70


प्रश्न 3:

श्लोकेषु रिक्तस्थानानि पूरयत-
(क) अशोक ——————– तु तस्यां वानर ——————–।
स ददर्शाविदूरस्थं ——————– प्रासादमूर्जितम्‌||
(ख) कर्णिकारै: किंशुकैश्च ——————–।
स देश: ——————– तेषां प्रदीप्त इव ——————–।

उत्तर 3:

(क) अशोक वनिकायां तु तस्यां वानर पुंगव:।
स ददर्शाविदूरस्थं चैत्य प्रासादमूर्जितम्‌||
(ख) कर्णिकारै: किंशुकैश्च कुसुमितै: सुपुष्पितै:।
स देश: प्रभया तेषां प्रदीप्त इव सर्वत:।


Exercise : Solution of Questions on page Number : 71


प्रश्न 4:

श्लोकांशान्‌ योजयत-

क  
नन्दनं विबुधोद्यानं पुण्यगन्धं मनोहरम्‌।
अनेकगन्धप्रवहं प्रदीप्त इव सर्वत:।
स देश: प्रभया तेषां चित्रं चैत्ररथं यथा।
पुंनागा: सप्तपर्णाश्च रम्यं मृगगणद्विजै:।
नानानिनादैरुद्यानं चम्पकोद्दालकास्तथा।

उत्तर 4:             

क  
नन्दनं विबुधोद्यानं चित्रं चैत्ररथं यथा।
अनेकगन्धप्रवहं पुण्यगन्धं मनोहरम्‌।
स देश: प्रभया तेषां प्रदीप्त इव सर्वत:।
पुंनागा: सप्तपर्णाश्च चम्पकोद्दालकास्तथा।
नानानिनादैरुद्यानं रम्यं मृगगणद्विजै:।

प्रश्न 5:

निर्देशानुसारं ‘तत्‌’ इति शब्दरूपै: रिक्तस्थानानि पूरयत-

विभिक्त:  एकवचनम्‌   द्विवचनम्‌    बहुवचनम्‌
(क)  यथा- पुँल्लिङ्ग प्रथमा स: ……… ………
षष्ठी तस्य ……… ………
सप्तमी ……… ……… तेषु
(ख) यथा- स्त्रीलिङ्गे षष्ठी ……… तयो: ………
द्वितीया ताम्‌ ……… ………
तृतीया ……… ताभ्याम्‌ ………
(ग) यथा नपुंसकलिङ्गे प्रथमा तत्‌ ……… तानि
द्वितीया ……… ……… ………
चतुर्थी तस्मै ……… ………

उत्तर 5:

विभिक्त:  एकवचनम्‌   द्विवचनम्‌    बहुवचनम्‌
(क)  यथा- पुँल्लिङ्ग प्रथमा स: तौ ते
षष्ठी तस्य तयो: तेषु
सप्तमी तस्मिन् तयो: तेषु
(ख) यथा- स्त्रीलिङ्गे षष्ठी तस्या: तयो: तासाम्
द्वितीया ताम्‌ ते ता:
तृतीया तया ताभ्याम्‌ ताभि:
(ग) यथा नपुंसकलिङ्गे प्रथमा तत्‌ ते तानि
द्वितीया तत्‌ ते तानि
चतुर्थी तस्मै ताभ्याम् तेभ्य

प्रश्न 6:
प्रश्नानाम्‌ उत्तराणि लिखत-
(क) पाठेऽस्मिन्‌ देश: इति शब्दस्य कोऽर्थ:?
(ख) केषाञ्चित्‌ पञ्च पुष्पाणां नामानि लिखत।
(ग) वानरपुंगव: किं ददर्श?
(घ) अत्र वानरपुङ्गव: क:?
(ङ) उद्यानम्‌ कै: निनादै: रम्यम्‌?

उत्तर 6:

(क) पाठेऽस्मिन्‌ देश: इति शब्दस्य स्थानम् अर्थ: अस्ति।
(ख) कर्णिकार:, पुंनागा, चम्पक, उद्दालका: किंशुकेश्च एतानि पञ्च पुष्पाणां नामानि सन्ति।
(ग) वानरपुंगव: चैत्यप्रासादम् ददर्श।
(घ) अत्र वानरपुङ्गव: हनुमान् अस्ति।
(ङ) उद्यानम्‌ मृगगणद्विजै: निनादै: रम्यम्‌।


Exercise : Solution of Questions on page Number : 72


प्रश्न 7:

चक्रस्थपदानि प्रयुज्य वाक्यानि रचयत-

यथा-राम: सीतालक्ष्मणाभ्यां सह वनं गच्छति।
(क) राम:…………।
(ख)…………।
(ग)…………।
(घ)…………।
(ङ)…………।
(च)…………।
(छ)…………।

उत्तर 7:

(क) राम: सुग्रीवेण सह मैत्रीं स्थापयति।
(ख) राम: रावणं हन्ति।
(ग) राम: विभीषणं लंकराज! इति सम्बोधयति।
(घ) राम: भरताय पादुकै प्रयच्छति।
(ङ) राम: अयोध्याया: सिद्धाश्रम गच्छति।
(च) राम: हनुमति प्रसन्नोऽस्ति।
(छ) राम पित्रो: वन्दनं करोति।


Exercise : Solution of Questions on page Number : 73


प्रश्न 8: 

मञ्जूषात: पदानि चित्वा रिक्तस्थानानि पूरयत-
एताम्‌ एषा एते एतानि एष: एता:-
यथा-अध्ययने एष: बाल: अद्वितीय: अस्ति।
(क) ………… बाला विद्यालयात्‌ गृहं गच्छति।
(ख) उद्याने ………… पुष्पाणि विकसितानि सन्ति।
(ग) पिता ………… लेखनीं मह्यम्‌ आपणात्‌ आनयत्‌।
(घ) अहम्‌ ………… फले तुभ्यं ददामि।
(ङ) ………… बालिका: मधुराणि गीतानि गायन्ति।

उत्तर 8:

(क) एषा बाला विद्यालयात्‌ गृहं गच्छति।
(ख) उद्याने एतानि पुष्पाणि विकसितानि सन्ति।
(ग) पिता एतां लेखनीं मह्यम्‌ आपणात्‌ आनयत्‌।
(घ) अहम्‌ एते फले तुभ्यं ददामि।
(ङ) एता: बालिका: मधुराणि गीतानि गायन्ति।


error: